C 32-7 Yogavāsiṣṭhasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/7
Title: Yogavāsiṣṭhasāra
Dimensions: 24.9 x 11.6 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1895
Acc No.: Kesar 311
Remarks: wcb Mahīdhara; C 86/4


Reel No. C 32-7 Inventory No. 83347

Reel No.: C 32/7

Title Yogavāsiṣṭhasāra and Yogavāsiṣṭhasāravivaraṇa

Remarks Yogavāsiṣṭhasāravivaraṇa is Mahīdhara's commentary on the Yogavāsiṣṭhasāra

Author Mahīdhara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.7

Folios 37

Lines per Folio 7–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yoga. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (VS) 1895

Place of Deposit Kaisher Library

Accession No. 311

Manuscript Features

Excerpts

«Beginning of the root text:»

dikkālādyanavachinnānaṃtacinmātramūrtaye ||

svānubhūtyaikamānāya namaḥ śāṃtāya tejase || 1 ||

atha vāśiṣṭasāraḥ ||

vaśiṣṭa uvāca ||

ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ

nātyaṃtam ajño notaḥ jñaḥ sosmiñ chāstredhikāravān || 2 ||

yāvan nānugrahaḥ sākṣāj jāyate parameśvarāt ||

tāvan na sadguruṃ kaścit sacchāstraṃ cāpi no labhet || 3 || ❖ || ❖ || (fol. 1v4, 2r4­–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || asyārthaḥ ||

yataḥ sarvāṇi bhūtāni pratibhāṃti sthitāni ca |

yatraivoparamaṃ yāṃti tasmai sattyātmane namaḥ || 1 ||

vaśiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati ||

sāram uddhṛtavān kaścid brahmavidyāmahārṇavāt || 2 ||

tatrādau vāśiṣṭasārākhyaṃ graṃtham āditsus (!) tatpratipādyeṣṭadevatānirūpya maṅgalam ācarati ||

dikkāleti ||

dikkālādibhir anavachinānantacinmātramūrtaye ||

evaṃ vidhāya śāṃtāya guṇātītāya tejase

brahmarūpāya namaḥ ||

tejaḥśabdenātra brahmaiva na bhautikaṃ tejastvasya vakṣyamāṇānupapatteḥ

kiṃ bhūtāya tejase dikkālādibhir anavacchinnāyā ʼparichinnāyā ʼnaṃtāyāḥ vināśine cinmātrajñānamūrtighanaḥ svarūpaṃ yasya tasmai punaḥ cānubhūtiḥsvānubhāva ekaikaṃ mānaṃ pramāṇaṃ atra tasmai anubhavaikaṃ vedyāya avacanena provāceti śruteḥ || 1 || (fol. 1v1–3, 5­–8)

«End of the root text:»

doṣabuddhyubhayātīto niṣedhān na nivartate ||

guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ || 31 ||

anutkīrṇā yathā staṃbhe saṃsthitā śālibhaṃjikā ||

tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tatparaṃ || 32 ||

yathānuputrikāśūnyaṃ staṃbhonutkīrṇaputrikaḥ ||

tathā bhāṃtaṃ jagadbrahma tena śūnyaṃ padaṃ gataṃ || 33 ||

saumyāṃbhasi yathā vīciś cāsti nāsti ca sarvadā ||

tathā jagad brahmaṇīdaṃ śūnyāśūnyapadaṃ gataṃ || 34 || (fol. 36v4–6, 37r3)

«End of the commentary:»

anutkīrṇeti || yathā anutkīrṇā alikhitāpi śālibhaṃjikā puttalī staṃbhe sthitaivāsatī kathaṃ likheta tathā viśvam avidyamānam api brahmaṇi sthitaṃ tena viśvena hīnaṃ tatpadaṃ nāsti || 32 || yatheti || ekaivārthaḥ || 33 || ❖ ||

saumyeti || saumye sthire jale yathā vīcir asti nāsti ca ta[[dva]]d eva jagad brahmaṇi asti nāsti ca | ajñānadaśāyām asti jñānadaśāyāṃ nāstīty arthaḥ tenedaṃ brahmapadaṃ śūnyāśūnyaṃ jagadvihīnaṃ sahitaṃ cety arthaḥ || vyavahārikatātvikaraśābhyām iti bhāvaḥ || 14 || (fol. 36v7–8, 37r1–2, 6)

«Colophon of the root text:»

iti śrīyogavāśiṣṭasāravivaraṇe jīvanmuktinirūpaṇaṃ nāma daśamaprakaraṇaṃ samāptaṃ || 10 || śubham bhūyāt || (fol. 37r4–5)

«Colophon of the commentary:»

iti śrīyogavāśiṣṭasāravivaraṇe mahīdharakṛte daśamaprakaraṇam || 10 || saṃvat 1895 śubham bhūyāt (fol. 37r7)

Microfilm Details

Reel No. C 32/7

Date of Filming 02-01-1976

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 06-08-2007

Bibliography