C 32-7 Yogavāsiṣṭhasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 32/7
Title: Yogavāsiṣṭhasāra
Dimensions: 24.9 x 11.6 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1895
Acc No.: Kesar 311
Remarks: wcb Mahīdhara; C 86/4
Reel No. C 32-7 Inventory No. 83347
Reel No.: C 32/7
Title Yogavāsiṣṭhasāra and Yogavāsiṣṭhasāravivaraṇa
Remarks Yogavāsiṣṭhasāravivaraṇa is Mahīdhara's commentary on the Yogavāsiṣṭhasāra
Author Mahīdhara
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.7
Folios 37
Lines per Folio 7–10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation yoga. and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM (VS) 1895
Place of Deposit Kaisher Library
Accession No. 311
Manuscript Features
Excerpts
«Beginning of the root text:»
dikkālādyanavachinnānaṃtacinmātramūrtaye ||
svānubhūtyaikamānāya namaḥ śāṃtāya tejase || 1 ||
atha vāśiṣṭasāraḥ ||
vaśiṣṭa uvāca ||
ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ
nātyaṃtam ajño notaḥ jñaḥ sosmiñ chāstredhikāravān || 2 ||
yāvan nānugrahaḥ sākṣāj jāyate parameśvarāt ||
tāvan na sadguruṃ kaścit sacchāstraṃ cāpi no labhet || 3 || ❖ || ❖ || (fol. 1v4, 2r4–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || asyārthaḥ ||
yataḥ sarvāṇi bhūtāni pratibhāṃti sthitāni ca |
yatraivoparamaṃ yāṃti tasmai sattyātmane namaḥ || 1 ||
vaśiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati ||
sāram uddhṛtavān kaścid brahmavidyāmahārṇavāt || 2 ||
tatrādau vāśiṣṭasārākhyaṃ graṃtham āditsus (!) tatpratipādyeṣṭadevatānirūpya maṅgalam ācarati ||
dikkāleti ||
dikkālādibhir anavachinānantacinmātramūrtaye ||
evaṃ vidhāya śāṃtāya guṇātītāya tejase
brahmarūpāya namaḥ ||
tejaḥśabdenātra brahmaiva na bhautikaṃ tejastvasya vakṣyamāṇānupapatteḥ
kiṃ bhūtāya tejase dikkālādibhir anavacchinnāyā ʼparichinnāyā ʼnaṃtāyāḥ vināśine cinmātrajñānamūrtighanaḥ svarūpaṃ yasya tasmai punaḥ cānubhūtiḥsvānubhāva ekaikaṃ mānaṃ pramāṇaṃ atra tasmai anubhavaikaṃ vedyāya avacanena provāceti śruteḥ || 1 || (fol. 1v1–3, 5–8)
«End of the root text:»
doṣabuddhyubhayātīto niṣedhān na nivartate ||
guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ || 31 ||
anutkīrṇā yathā staṃbhe saṃsthitā śālibhaṃjikā ||
tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tatparaṃ || 32 ||
yathānuputrikāśūnyaṃ staṃbhonutkīrṇaputrikaḥ ||
tathā bhāṃtaṃ jagadbrahma tena śūnyaṃ padaṃ gataṃ || 33 ||
saumyāṃbhasi yathā vīciś cāsti nāsti ca sarvadā ||
tathā jagad brahmaṇīdaṃ śūnyāśūnyapadaṃ gataṃ || 34 || (fol. 36v4–6, 37r3)
«End of the commentary:»
anutkīrṇeti || yathā anutkīrṇā alikhitāpi śālibhaṃjikā puttalī staṃbhe sthitaivāsatī kathaṃ likheta tathā viśvam avidyamānam api brahmaṇi sthitaṃ tena viśvena hīnaṃ tatpadaṃ nāsti || 32 || yatheti || ekaivārthaḥ || 33 || ❖ ||
saumyeti || saumye sthire jale yathā vīcir asti nāsti ca ta[[dva]]d eva jagad brahmaṇi asti nāsti ca | ajñānadaśāyām asti jñānadaśāyāṃ nāstīty arthaḥ tenedaṃ brahmapadaṃ śūnyāśūnyaṃ jagadvihīnaṃ sahitaṃ cety arthaḥ || vyavahārikatātvikaraśābhyām iti bhāvaḥ || 14 || (fol. 36v7–8, 37r1–2, 6)
«Colophon of the root text:»
iti śrīyogavāśiṣṭasāravivaraṇe jīvanmuktinirūpaṇaṃ nāma daśamaprakaraṇaṃ samāptaṃ || 10 || śubham bhūyāt || (fol. 37r4–5)
«Colophon of the commentary:»
iti śrīyogavāśiṣṭasāravivaraṇe mahīdharakṛte daśamaprakaraṇam || 10 || saṃvat 1895 śubham bhūyāt (fol. 37r7)
Microfilm Details
Reel No. C 32/7
Date of Filming 02-01-1976
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 06-08-2007
Bibliography